Sunday, December 27, 2009

8. Treatment of कित्-ङित् प्रकरण (P.1.2.1-26) in the Post-Paninian Systems of Sanskrit Grammar


(Note: for diacritics the font Taralabalu Roman 11 is required)

1.0 Based on the present author’s “Concordance of Nine Sanskrit Grammars”, a comparative study of the Treatment of कित्-ङित् प्रकरण (P.1.2.1-26) in the Post-Paninian Systems of Sanskrit Grammar is presented. The nine grammars considered are पाणिनि, कातन्त्र, चान्द्र, both recensions of जैनेन्द्र grammar (with महावृत्ति and लघुवृत्ति or शब्दार्णवचन्द्रिका), शाकटायन, भोज, हेमचन्द्र and मलयगिरि. Comparison of the sutras of these grammars indicates that different systems may be classified into two groups. The first group consists of कातन्त्र, चान्द्र and भोज grammars that discard this प्रकरण completely, whereas the remaining systems constitute the second group, which retain it.

1.1 The चान्द्र and भोज grammars, following कातन्त्र, prescribe the rules of गुणवृद्धि-प्रतिषेध, सम्प्रसारण, नकारलोप, इत्त्व, ईत्त्व, उत्त्व, अल्लोप, आल्लोप etc directly in the respective contexts instead of making extension (अतिदेश) and prohibtion (निषेध) rules for कित्-ङित् and later merging all these grammatical operations under क्ङिति, किति or ङिति. Regarding the application of P.1.2.4 to actual grammatical operations, the context may have to do with only अपित् शित्, or only अपित् तिङ्, or both, or only those pratyayas which actually have ङ्-marker in उपदेशावस्था itself. Which one is meant is more explicit in case of the first group of grammars, esp. चान्द्र and भोज. The part असंयोगात् of P.1.2.5 has been eliminated by all the systems of the first group by directly enumerating the dhátus concerned in the proper context. The part “क्त्वा च” of P.1.2.22 “पूङः क्त्वा च “ has been rejected by all the Post-Páõinian systems, the part पूङ् being incorporated in the sítra parallel to P.1.2.19 itself.

2.0 Now let us consider the treatment of ङित्-प्रकरण P.1.2.1-4 in detail by supplying the parallel sítras, including the अनुवृत्ति from the post-Páõinian systems. For अनुवृत्ति in case of पाणिनिसूत्र, the अष्टाध्यायी (भाष्य) प्रथमावृत्ति of पं० जिज्ञासु [1985: 36-47] has been referred. The अनुवृत्ति in case of other systems of Sanskrit grammar has been prepared by the present author on the basis of the corresponding available Sanskrit commentaries.

2.1 P.1.2.1 “गाङ्कुटादिभ्योऽञ्णिन् ङित् ” is broken into two parts, गाङ् and कुटादि, in all the systems of the first group and मलयगिरि of the second group. Although मलयगिरि prescribes the extension sítra “कुट आदेः ङिद्वत् अञ्णित्” for कुटादि, he avoids it in case of गाङ् .

2.1.1 In case of गाङ्, the purpose of declaring pratyayas or suffixes, which are actually not provided with the anubandha ङ्, but which will be treated like having been provided with ङ्, is to change गा to गी, that is allowing ईत्त्व of गाङ् under Páõini’s general rule 6.4.66 “घु-मा-स्था-गा-पा-जहाति-सां हलि” (अनुवृत्ति - क्ङिति, ईत्, अङ्गस्य ). The corresponding examples given in काशिका are अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत, which are the verbal forms in the प्रथम पुरुष, लुङ् लकार. So the pratyayas concerned are सिच् and respectively त, आताम्, झ (= अत, as per P.7.1.5 “आत्मनेपदेष्वनतः”, अनुवृत्ति - झः, अत्, प्रत्ययस्य, अङ्गस्य ). None of these pratyayas are actually marked with ङ्, but they are treated as such with the अतिदेश-सूत्र P.1.2.1.
2.1.2 The parallel sítras prescribing ईत्त्व of गाङ् in the first group and मलयगिरि of the second group are as follows:
कातन्त्र – 3.4.29 “दा-मा-गायति-पिबति-स्था-स्याति-जहातीनामीकारो व्यञ्जनादौ ”
(अनुवृत्ति - असार्वधातुके, अगुणे)
चान्द्र – 6.2.28 “गाङ ईत् स्ये च ” (अनु० - सिचि, न, अदेङ्, प्रकृतेः)
भोज – 7.2.25 “गाङ ईत् स्ये च ” (अनु० - सिचि, न, गुणः, प्रकृतेः )
मलयगिरि – 3.6.77 “अयपि व्यञ्जने ईः ” (अनु०- क्ङिति, अशिति, दा-मा-गा-पा-स्था-हाकः )

2.1.3 The purpose of declaring the pratyayas, actually not marked with ङ्, and coming after कुटादि as ङित् is to prohibit the गुण as per P.1.1.5 “क्ङिति च ”, which would otherwise take place as per P.7.3.84, 86 “सार्वधातुकार्धधातुकयोः ” and “पुगन्तलघूपधस्य च ”.

2.1.4 The parallel sítras to prohibit गुण of कुटादि in the first group of grammars are:
कातन्त्र -- 3.5.27 “कुटादेरनिनिचट्सु ” (अनु० - न, गुणः )
चान्द्र -- 6.2.13 “कुटादीनामञ्णिति ” (अनु० - न, अदेङ्, प्रकृतेः )
भोज -- 7.2.11 “कुटादीनामञ्णिति ” (अनु० - न, गुणः, प्रकृतेः )

2.1.5 The parallel sítras for P.1.2.1 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.75 “गाङ्कुटादेरञ्णिन्ङित् ”
शाकटायन – 4.1.144 “गाङ्कुटां ङिद्वदञ्णिः ”
हैम – 4.3.17 “गाङ्कुटादेर्ङिद्वदञ्णित् ”
जैनेन्द्र (लघुवृत्ति) – 1.1.89 “गाङ्कुटामञ्णि ङिद्वत् ”
मलयगिरि – 3.6.19 “कुट आदेः ङिद्वत् अञ्णित् ”

2.2.1 As per P.1.2.2 “विज इट् ” (अनु० - ङित् ), the suffix with initial इट् is treated as if marked with ङ् when it occurs after the root ओविजी (= विज् ). Here also the purpose of ङिद्वत् treatment of इट् is to prevent the गुण of विज् as per P.1.1.5 “क्ङिति च ”, which would otherwise take place as per P.7.3. 86 “पुगन्तलघूपधस्य च ”.

2.2.2 The parallel sítras to prohibit गुण of विज् in the first group of grammars are:
कातन्त्र – 3.5.28 “विजेरिटि ” (अनु० - न, गुणः )
चान्द्र – 6.2.14 “विज इटि ” (अनु० - न, अदेङ्, प्रकृतेः )
भोज – 7.2.12 “विज इटि ” (अनु० - न, गुणः, प्रकृतेः )

2.2.3 The parallel sítras for P.1.2.2 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.76 “इड्विजः ” (अनु० - ङित् )
शाकटायन – 4.1.145 “इटि विजः ” (अनु० - ङिद्वत् )
हैम – 4.3.18 “विजेरिट् ” (अनु० - ङिद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.90 “इटि विजः ” (अनु० - ङिद्वत् )
मलयगिरि – 3.6.20 “विजेः इट् ” (अनु० - ङिद्वत् )

2.3.1 As per P.1.2.3 “विभाषोर्णोः ” (अनु० – इट्, ङित् ), the suffix with initial इट् is optionally treated as if marked with ङ् when it occurs after the root ऊर्णुञ् (= ऊर्णु ). Here the purpose of optional ङिद्वत् treatment of इट् is to optionally prevent the गुण of ऊर्णु as per P.1.1.5 “क्ङिति च ”, which would otherwise result from P.7.3.84 “सार्वधातुकार्धधातुकयोः ”, thereby resulting in two forms, e.g., प्रोर्णुविता (without गुण of ऊर्णु ) and प्रोर्णविता (with गुण ).

2.3.2 The parallel sítras to prohibit optional गुण of ऊर्णु in the first group of grammars are:
कातन्त्र – 3.5.29 “विजेरिटि ” (अनु० - न, गुणः )
चान्द्र – 6.2.15 “विज इटि ” (अनु० - न, अदेङ्, प्रकृतेः )
भोज – 7.2.13 “विज इटि ” (अनु० - न, गुणः, प्रकृतेः )

2.2.3 The parallel sítras for P.1.2.3 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.77 “वोर्णोः ” (अनु० - इट्, ङित् )
शाकटायन – 4.1.146 “वोर्णोः ” (अनु० - इटि, ङिद्वत् )
हैम – 4.3.19 “वोर्णोः ” (अनु० - इटि, ङिद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.91 “वोर्णोः ” (अनु० - इटि, ङित् )
मलयगिरि – 3.6.21 “वा ऊर्णोः ” (अनु० - इट्, ङिद्वत् )

2.4.1 As per P.1.2.4 “सार्वधातुकमपित् (अनु० - ङित् ), all the तिङ् and शित् suffixes, which are not marked with प्, are treated as marked with ङ् . P.3.4.113 “तिङ्-शित् सार्वधातुकम् ”, defines which suffixes are सार्वधातुक. The three out of eighteen तिङ् suffixes, namely तिप्, सिप्, मिप् and the two शित् suffixes शप् and श्तिप् are marked with प् . So these five suffixes are to be excluded from being treated as marked with ङ् . The सार्वधातुक तिङ् suffixes encompass not only the 18 mentioned under P.3.4.78, but all their substitutes, due to स्थानिवद्भाव as per P.1.1.58, in the other lakáras also, except लिट् and आशीर्लिङ्, the तिङ् substitutes of which are आर्धधातुक as per P.3.4.115-116.

The purpose of treating all the अपित् सार्वधातुक suffixes as marked with ङ् is (i) to block गुण as per P.1.1.5 (ii) सम्प्रसारण as per P.6.1.16 (iii) elision of the penultimate नकार as per P.6.4.24 (iii) इत्त्व of the root शास् as per P.6.4.34 (iv) elision of अनुनासिक ( ञम् ) as per P.6.4.37 (v) अल्लोप as per P.6.4.111 (vi) आल्लोप as per P.6.4.112 (vii) ईत्त्व as per P.6.4.113 (viii) इत्त्व as per P.6.4.114-115. For detailed discussion with examples from all the ten conjugation classes भ्वादि to चुरादि regarding तिङ् suffixes in लट् लकार along with the corresponding शित् suffixes called विकरण, please refer to Joshi and Roodbergen [1993:5-7].

2.4.2 The parallel sítras related to the various operations for the अपित् सार्वधातुक suffixes in the first group of grammars are:
कातन्त्र – 3.5.18 “सर्वेषामात्मने सार्वधातुकेऽनुत्तमे पञ्चम्याः ” (अनु० - न, गुणः )
[Here, पञ्चमी is the लोट् of Páõini. Cf. P.3.4.92 “आडुत्तमस्य पिच्च ” (अनु० - लोटः )].
– 3.5.19 “द्वित्वबहुत्वयोश्च परस्मै ” (अनु० - न, गुणः )
– 3.5.24 “हौ च ” (अनु० - न, गुणः ) [cf. P.3.4.87 “सेर्ह्यपिच्च ” (अनु० - लोटः )]
– 3.5.25 “तुदादेरनि ” (अनु० - न, गुणः )
– 3.6.1 “अनिदनुबन्धानामगुणेऽनुषङ्गलोपः ”
– 3.4.48 “शासेरिदुपधाया अण्-व्यञ्जनयोः ” (अनु० - अगुणे )
– 3.4.2 “ग्रहि-ज्या-वयि-व्यधि-वष्टि-व्यचि-प्रच्छि-व्रश्चि-भ्रस्जीनामगुणे ”
(अनु० - सपरस्वरायाः सम्प्रसारणमन्तस्थायाः)

चान्द्र – 6.2.8 “तिङ्-शित्यपिदाशीर्लिङि ” (अनु० - न, अदेङ् )
– 5.3.24 “शित्यपिति ” (अनु० - हलोऽनिदितः, उपान्तस्य, न:, लोपः, प्रकृतेः)
– 5.3.34 “झलि तिङ्यपिति ” (अनु० - तनाद्यनिट्वनाम्, ञमः, लोपः )
– 5.3.58 “तिङि हल्यपिति ” (अनु० - शासः, शिस्, प्रकृतेः )
– 5.1.16 “शिन्-ङितोः ” (अनु० - ग्रहि-व्यधोः, इग् यणः , अपिति)
– 5.1.17 “ज्या-व्रश्च-प्रच्छ-भ्रस्जाम्” (अनु० - शिन्-ङितोः, इग् यणः , अपिति)
– 5.1.18 “वशस्तिङ्-शित्यपिति” (अनु० - इग् यणः )

भोज – 7.2.07 “अपिति ” (अनु० - न, गुणः, लघोरुपधायाः, सार्वधातुके )
– 6.3.22 “शित्यपिति ” (अनु० - हलोऽनिदितः, उपान्तस्य, न:, लोपः, प्रकृतेः )
– 6.3.35 “झलि तिङ्यपिति ” (अनु० - वनति-तनोत्याद्यनिटाम्, ञमः, लोपः )
– 6.3.58 “तिङि हल्यपिति ” (अनु० - शासः, इदुपधायाः, प्रकृतेः)
– 6.1.22 “शिन्-ङितोः ” (अनु० - ग्रहि-व्यध्योः, सम्प्रसारणम् , अपिति )
– 6.1.23 “ज्या-व्रश्च-भ्रस्जाम् ” (अनु० - शिन्-ङितोः, सम्प्रसारणम् , अपिति )
– 6.1.24 “पृच्छेरनङि ” (अनु० - शिन्-ङितोः, सम्प्रसारणम् , अपिति )
– 6.1.25 “वशेस्तिङ्-शित्यपिति ” (अनु० - सम्प्रसारणम् )

2.4.3 The parallel sítras for P.1.2.4 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.78 “गोऽपित् ” (अनु० - ङित् )
शाकटायन – 4.1.147 “श्ल्यब्लौ ” (अनु० - ङिद्वत् )
हैम – 4.3.20 “शिदवित् ” (अनु० - ङिद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.92 “गेऽपि ” (अनु० - ङित् )
मलयगिरि – 3.6.22 “शित् अपित् ” (अनु० - ङिद्वत् )

3.0 Now let us consider the treatment of कित्-प्रकरण P.1.2.5-26 in detail in the post-Páõinian systems.

3.1.1 P.1.2.5 “असंयोगाल्लिट् कित्” (अनु० - अपित् ) prescribes that लिट् suffixes which are not originally marked with प् and which are added after roots not ending in a conjunct consonant are treated as marked with क्. The purpose of कित्-करण is (i) to block गुण as per P.1.1.5 (ii) सम्प्रसारण as per P.6.1.15 etc (iii) elision of the penultimate नकार as per P.6.4.24 (iv) the उपधा अल्लोप as per P.6.4.98-99 (v) एत्त्व of अकार as per P.6.4.120-125.

3.1.2 The parallel sítras related to the various operations for the अपित् लिट् suffixes in the first group of grammars are:
कातन्त्र – 3.5.20 “परोक्षायाञ्च ” (अनु० - द्वित्वबहुत्वयोश्च परस्मैपदे, न, गुणः )
– 3.5.21 “सर्वत्रात्मने ” (अनु० - परोक्षायाञ्च, न, गुणः )
– 3.4.3 “स्वपि-वचि-यजादीनां यण्-परोक्षाशीःषु ”
(अनु० - अगुणे, अन्तस्थायाः, सम्प्रसारणम् )
– 3.4.2 “ग्रहि-ज्या-वयि-व्यधि-वष्टि-व्यचि-प्रच्छि-व्रश्चि-भ्रस्जीनामगुणे ”
(अनु० - सपरस्वरायाः सम्प्रसारणमन्तस्थायाः )
– 3.4.19 “प्रच्छादीनां परोक्षायाम् ” (अनु० - न, सम्प्रसारणम् )
– 3.6.43 “गम-हन-जन-खन-लसामुपधायाः स्वरादावनण्यगुणे ” (अनु० - लोपः)
– 3.6.43 “अस्यैक-व्यञ्जन-मध्येऽनादेशादेः परोक्षायाम् ” (अनु० - अगुणे, ए, अभ्यासलोपश्च)

चान्द्र – 6.2.8 “तिङ्-शित्यपिदाशीर्लिङि ” (अनु० - न, अदेङ् )
– 5.1.14 “वचि-स्वपि-यजादीनां लिट्यपिति ” (अनु० - इग् यणः )
– 5.1.15 “ग्रहि-व्यधोः ” (अनु० - लिट्यपिति, इग् यणः )
– 5.1.44 “वेरपिति वा ” (अनु० - लिटि, इग् यणः) [cf.P.6.1.40]
– 5.3.96 “गम-जन-खन-घसां ले लोपोऽपिति” (अनु० – अचः, अचि, प्रकृतेः)
– 5.3.116 “लिट्यनादेशादेरेकहल्मध्येऽतः ” (अनु० – अपिति, एत्, अद्विश्च, प्रकृतेः )

भोज – 7.2.8 “अनाम्-लिट्यजागुः ” (अनु० - अपिति, न, गुणः )
– 6.1.20 “वचि-स्वपि-यजादीनां लिट्यपिति ” (अनु० - इग् यणः )
– 6.1.21 “ग्रहि-व्यध्योः ” (अनु० - लिट्यपिति, इग् यणः )
– 6.1.50 “अपिति वा ” (अनु० - लिटि, वेञः, न, सम्प्रसारणम् ) [cf.P.6.1.40]
– 6.3.95 “गम-जन-खन-घसां ले लोपोऽपिति” (अनु० –अचः, अचि, प्रकृतेः) [cf.P.6.4.98]
– 8.2.56 “तनिपत्योर्लोप उपधायाः” (अनु० – बहुलं छन्दसि, अचि, ले, अपिति, प्रकृतेः) [cf.P.6.4.99]
– 6.3.115 “लिट्यनादेशादेरेकहल्मध्येऽतः ” (अनु० – अपिति, एत्, अद्विश्च, प्रकृतेः ) [cf.P.6.4.120]

It is worth noting that unlike कातन्त्र, the चान्द्र and भोज grammars break P.6.1.16 to avoid redundancy of certain items and hence in these two systems a rule like the कातन्त्र सूत्र 3.4.19, which prevents सम्प्रसारण of प्रच्छादि, i.e., प्रच्छ्, व्रश्च् and भ्रस्ज् which end in a consonant conjunct, is not at all required.

3.1.3 The parallel sítras for P.1.2.5 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.79 “लिडस्फात्कित् ” (अनु० - अपित् )
शाकटायन – 4.1.148 “किद्वल्लिटीन्धेश्चासंयोगात् ” (अनु० - अब्लौ )
हैम – 4.3.21 “इन्ध्यसंयोगात्परोक्षा किद्वत् ” (अनु० - अवित् )
जैनेन्द्र (लघुवृत्ति) – 1.1.193 “लिटीन्ध्यस्फात् किद्वत् ” (अनु० - अपि )
मलयगिरि – 3.6.23 “असंयोगात् परोक्षा कित् ” (अनु० - अपित् )

3.2.1 P.1.2.6 “इन्धिभवतिभ्यां च ” (अनु० – लिट्, कित् )+वा०1+वृत्ति prescribes that लिट् suffixes added after the roots इन्ध्, भू, श्रन्थ्, ग्रन्थ्, दम्भ्, स्वञ्ज् are treated as marked with क्. The purpose of कित्-करण is (i) to block वृद्धि, which would otherwise take place as per P.7.2.115, when लिट् suffix णल् is added after the root भू and गुण in case of other suffixes as per P.7.3.84 (ii) the elision of penultimate ञम् as per P.6.4.24 in case of the other five roots ending in conjunct consonant. But the post-Páõinian grammarians have excluded भू, their explanation being that since वुगागम as per P.6.4.88 “भुवो वुग् लुङ्लिटोः ” is नित्य, the गुण and वृद्धि won’t take place due to व्यवधान of वकार.

3.2.2 The parallel sítras related to the elision of penultimate ञम् in case of the कित् लिट् suffixes in the first group of grammars are:
कातन्त्र – 3.6.3 “परोक्षायामिन्धि-श्रन्थि-ग्रन्थि-दम्भीनामगुणे” (अनु० - अनुषङ्गलोपः )
चान्द्र – 5.3.25 “लिटीन्धि-श्रन्थ-ग्रन्थाम्” (अनु० - अपिति, उपान्तस्य, न:, लोपः, प्रकृतेः )
– 5.3.26 “दम्भः स्सनि च” (अनु० - लिटि, अपिति, उपान्तस्य, न:, लोपः, प्रकृतेः )
– 5.3.27 “स्वञ्जः ” (अनु० - लिटि, अपिति, उपान्तस्य, न:, लोपः, प्रकृतेः )
भोज – 6.3.23 “श्रन्थि-ग्रन्थि-ष्वञ्जीन्धीनां लिटि ” (अनु० - अपिति, उपधायाः, न:, लोपः, प्रकृतेः )
– 6.3.24 “दम्भेः सि सनि च ” (अनु० - लिटि, अपिति, उपधायाः, न:, लोपः, प्रकृतेः )

3.2.3 The parallel sítras for P.1.2.6 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.79 वृत्ति “श्रन्थि-ग्रन्थि-दम्भि-ष्वञ्जीन्धिभ्योऽपि किद् भवतीत्येके ” शाकटायन – 4.1.149 “स्वञ्जेर्वा ” (अनु० - अब्लौ, लिटि, किद्वत् ) + 4.1.148
हैम – 4.3.21 “स्वञ्जेर्न वा ” (अनु० - परोक्षा किद्वत् ) + 4.3.20
जैनेन्द्र (लघुवृत्ति) – 1.1.194 “स्वञ्जेर्वा ” (अनु० - लिटि, किद्वत् ) +1.1.193
मलयगिरि – 3.6.23 “इन्धेः ” (अनु० - अपित्, परोक्षा कित् )
– 3.6.24 “वा स्वञ्जेः ” (अनु० - परोक्षा कित् )

3.3.1 P.1.2.7 “मृड-मृद-गुध-कुष-क्लिश-वद-वसः क्त्वा ” (अनु० – कित् ) is a prior exception (पुरस्तादपवाद) to P.1.2.18 “न क्त्वा सेट्” whereby the सेट् क्त्वा is denied the status of being कित्. This rule lets the सेट् क्त्वा in case of the seven roots to be treated as कित्. Also the सेट् क्त्वा in case of the three हलादि रलन्त roots गुध्, कुष् and क्लिश् is made नित्य कित् to avoid the status of optional कित् as per P.1.2.26 “रलो व्युपधाद्धलादेः संश्च ”.

The purpose of कित्-करण is to avoid गुण in case of the first five roots as per P.1.1.5, and allow सम्प्रसारण in case of the last two roots as per P.6.1.15.

3.3.2 The parallel sítras related to the गुण and सम्प्रसारण operations in the first group of grammars are:
कातन्त्र – 4.1.9 “गुणी क्त्वा-सेड् अरुदादि-क्षुध-कुश-क्लिश-गुध-मृड-मृद-वद-वस-ग्रहाम्”
चान्द्र – 6.2.19 “मृड-मृद-गुध-कुष-क्लिश-वद-वस-लुच-ग्रहां क्त्वि ” (अनु० - इटि, न, अदेङ्, प्रकृतेः )
भोज – 7.2.17 “मृड-मृद-गुध-कुष-क्लिश-वद-वस-लुचां क्त्वि ” (अनु० - इटि, न, गुणः, प्रकृतेः )

वद् and वस् get सम्प्रसारण as per चान्द्र 5.1.20 “किति तेषाम्” and भोज 6.1.27 “किति चैतेषाम् ”. It is to be observed that in कातन्त्र, the technical term गुणी does not necessarily mean simply that which allows गुण, and its opposite अगुण, that which does not allow गुण. The कातन्त्रवृत्ति makes it clear under 4.1.9 regarding गुणी -- “यस्मिन् यो भवति स तस्येति विवक्षायाम् । ”. As per कातन्त्र 4.1.9, except रुदादि (=रुद्, विद्, मुष्) and the क्षुधादि nine roots emumerated in this síutra, the सेट् क्त्वा gets the status of गुणी. The examples are - शयित्वा, देवित्वा, स्रंसित्वा. Because of गुणी status of सेट् क्त्वा, the penultimate nasal sound of the root स्रंस् is not elided.

3.3.3 The parallel sítras for P.1.2.7 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.80 “मृड-मृद-गुध-कुष-वद-वसः क्त्वा ” (अनु० - कित् )
– 1.1.81 “क्लिशः ” (अनु० - क्त्वा, कित् )
शाकटायन – 4.1.158 “मृड्-मृद्-गुध-कुष-क्लिश-वद-वसः ” (अनु० - त्वि, किद्वत् )
हैम – 4.3.31 “क्षुध-क्लिश-कुष-गुध-मृड-मृद-वद-वसः ” (अनु० - सेट्, क्त्वा, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.194 “मृड्-मृद्-गुध्-कुष्-वद्-वसः क्त्वि ” (अनु० - किद्वत् )
– 1.1.195 “क्लिशः ” (अनु० - क्त्वि, किद्वत् )
मलयगिरि – 3.6.34 “क्षुध-क्लिश-कुष-गुध-मृड-मृद-वद-वसः ” (अनु० - सेट्, क्त्वा, किद्वत् )

3.4.1 P.1.2.8 “रुद-विद-मुष-ग्रहि-स्वपि-प्रच्छः संश्च ” (अनु० – कित् ). The सेट् क्त्वा in case of the हलादि रलन्त roots रुद्, विद्, मुष् is made नित्य कित् to avoid the status of optional कित् as per P.1.2.26. The question of assigning कित् status to क्त्वा after the verbal roots स्वप् and प्रच्छ् does not arise, since these two roots are अनिट्, and thus are not affected by P.1.2.18. So the कित्-करण refers only to the suffix सन्. In case of the root ग्रह्, the assignment of कित्त्व by the present rule ensures सम्प्रसारण by P.6.1.16, and prohibits गुण of the सम्प्रसारण vowel which would be applicable by P.7.3.86. For details, see Joshi and Roodbergen [1993:13-14].

3.4.2 The parallel sítras related to the गुण and सम्प्रसारण operations in the first group of grammars are:
कातन्त्र – 4.1.9 “गुणी क्त्वा-सेड् अरुदादि-क्षुध-कुश-क्लिश-गुध-मृड-मृद-वद-वस-ग्रहाम्”
चान्द्र – 6.2.19 “मृड-मृद-गुध-कुष-क्लिश-वद-वस-लुच-ग्रहां क्त्वि ” (अनु० - इटि, न, अदेङ्, प्रकृतेः )
भोज – 7.2.17 “मृड-मृद-गुध-कुष-क्लिश-वद-वस-लुचां क्त्वि ” (अनु० - इटि, न, गुणः, प्रकृतेः )

3.4.3 The parallel sítras for P.1.2.8 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.82 “मुष-ग्रहि-वद-विदः संश्च ” (अनु० - क्त्वा, कित् )
शाकटायन – 4.1.159 “रुद्विन्-मुषि-ग्रहि-स्वप्-प्रच्छां सनि च ” (अनु० - त्वि, किद्वत् )
हैम – 4.3.32 “रुद-विद-मुष-ग्रह-स्वप-प्रच्छः सन् च ” (अनु० - क्त्वा, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.97 “रुद्-विद्-मुष्-ग्रह्-स्वप्-प्रच्छां सनि च ” (अनु० - क्त्वि, किद्वत् )
मलयगिरि – 3.6.35 “रुद-विद-मुष-ग्रह-स्वप-प्रच्छः सन् च ” (अनु० - क्त्वा, किद्वत् )

3.5.1 P.1.2.9 “इको झल् ” (अनु० – सन्, कित् ) prescribes that a सन् suffix is treated as कित्, when it begins with a झल् and occurs after roots ending in इक्. The purpose of this rule is to prevent गुण of the verbal stem vowel applicable as per P.7.3.84. The purpose appears to be also to facilitate णिलोप as, for example, in case of “ज्ञीप्सति”. For details, see Joshi and Roodbergen [1993:16] and Sharma [1990:82].

3.5.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 3.5.17 “नाम्यन्तानामनिटाम् ” (अनु० - सनि, न, गुणः )
चान्द्र – 6.2.23 “इकोऽनिटि ” (अनु० - सनि, न, अदेङ्, प्रकृतेः )
भोज – 7.2.17 “सन्यनिटि ” (अनु० - न, गुणः, प्रकृतेः )

3.5.3 The parallel sítras for P.1.2.9 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.83 “झलिकः ” (अनु० - सन्, कित् )
शाकटायन – 4.1.160 “सीकः ” (अनु० - सनि, किद्वत् )
हैम – 4.3.33 “नामिनोऽनिट् ” (अनु० - सन्, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.98 “सीकः ” (अनु० - सनि, किद्वत् )
मलयगिरि – 3.6.36 “इकः अनिट् ” (अनु० - सन्, किद्वत् )

3.6.1 P.1.2.10 “हलन्ताच्च ” (अनु० – इको झल्, सन्, कित् ) prescribes that a सन् suffix is treated as कित्, when it begins with a झल् and occurs after a हल् preceded by an इक्. The purpose of this rule is to prevent गुण of the verbal penultimate vowel applicable as per P.7.3.86, and to facilitate सम्प्रसारण as per P.6.1.15; see Sharma [1990:83]. इक इत्येव - यियक्षते (due to सन् not getting the कित् status here, the सम्प्रसारण of the root यज् does not take place).

3.6.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 3.5.9 “सनि चानिटि ” (अनु० - उपधायाः, नामिनः, न, गुणः )
चान्द्र – 6.2.24 “उपान्तस्य ” (अनु० - सनि, अनिटि, न, अदेङ्, प्रकृतेः )
भोज – 7.2.21A “उपधायाः ” (अनु० - सन्यनिटि, न, गुणः, प्रकृतेः )

3.6.3 The parallel sítras for P.1.2.10 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.84 “हलन्तात् ” (अनु० - झलिकः, सन्, कित् )
शाकटायन – 4.1.161 “हलि ” (अनु० - सीकः, सनि, किद्वत् )
हैम – 4.3.34 “उपान्त्ये ” (अनु० - नामिनः, अनिट्, सन्, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.99 “हलि ” (अनु० - सीकः, सनि, किद्वत् )
मलयगिरि – 3.6.37 “व्यञ्जनात् ” (अनु० - इकः, अनिट्, सन्, किद्वत् )

3.7.1 P.1.2.11 “लिङ्-सिचावात्मनेपदेषु ” (अनु० – हलन्तात्, इको झल्, कित् ). The purpose of this rule is to prevent गुण of the verbal stem vowel applicable as per P.7.3.86.

3.7.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 3.5.10 “सिजाशिषोश्चात्मने ” (अनु० - उपधायाः, नामिनः, अनिटि, न, गुणः)
चान्द्र – 6.2.25 “लिङ्-सिचोस्तङि ” (अनु० - उपान्तस्य, अनिटि, न, अदेङ्, प्रकृतेः )
भोज – 7.2.22 “लिङ्-सिचोरात्मनेपदे ” (अनु० - अनिटि, न, गुणः, प्रकृतेः )

3.7.3 The parallel sítras for P.1.2.11 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.85 “सि-लिङ् दे ” (अनु० - हलन्तात्, झलिकः, कित् )
शाकटायन – 4.1.162 “सि-लौ तङि ” (अनु० - हलि, सीकः, किद्वत्)
हैम – 4.3.35 “सिजाशिषावात्मने ” (अनु० - नामिनः, उपान्त्ये, अनिट्, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.100 “सिलौ दे ” (अनु० - हलि, सीकः, किद्वत् )
मलयगिरि – 3.6.38 “सिच्-आशिषौ आत्मने ” (अनु० - इकः, व्यञ्जनात्, अनिट्, किद्वत् )

3.8.1 P.1.2.12 “उश्च ” (अनु० – लिङ्-सिचावात्मनेपदेषु, झल्, कित् ). The purpose of this rule is to prevent गुण of the verbal stem vowel applicable as per P.7.3.84.

3.8.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 3.5.11 “ऋदन्तानाञ्च ” (अनु० - सिजाशिषोश्चात्मने, नामिनः, अनिटि, न, गुणः )
चान्द्र – 6.2.26 “उः ” (अनु० - लिङ्-सिचोस्तङि, अनिटि, न, अदेङ्, प्रकृतेः )
भोज – 7.2.23 “उश्च ” (अनु० - लिङ्-सिचोरात्मनेपदे, अनिटि, न, गुणः, प्रकृतेः )

3.8.3 The parallel sítras for P.1.2.12 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.86 “उः ” (अनु० - सि-लिङ् दे, झलिकः, कित् )
शाकटायन – 4.1.163 “उः ” (अनु० - सीकः, सि-लौ तङि, किद्वत् )
हैम – 4.3.36 “ऋवर्णात् ” (अनु० - सिजाशिषावात्मने, अनिट्, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.101 “उः ” (अनु० - सिलौ दे, सीकः, किद्वत् )
मलयगिरि – 3.6.39 “ऋवर्णात् ” (अनु० - सिच्-आशिषौ आत्मने, अनिट्, किद्वत् )

3.9.1 P.1.2.13 “वा गमः ” (अनु० – लिङ्-सिचावात्मनेपदेषु, झल्, कित् ). The purpose of this rule is to facilitate the optional deletion of the म् of गम् by P.6.4.37.

3.9.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 4.1.69 “यम-मन-तन-गमां क्वौ ” (अनु० - पञ्चमः, लोप्यः ) + वृत्ति
चान्द्र – 5.3.44 “लिङि तङि गमः ” (अनु० - वा, लोपः, प्रकृतेः )
– 5.3.45 “सिचि ” (अनु० - गमः, वा, लोपः, तङि, प्रकृतेः )
भोज – 6.3.42 “गमेर्लिङ्यात्मनेपदे ” (अनु० - वा, लोपः, प्रकृतेः )
– 6.3.43 “सिचि च ” (अनु० - गमेः, वा, लोपः, आत्मनेपदे, प्रकृतेः )

3.9.3 The parallel sítras for P.1.2.13 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.87 “गमो वा ” (अनु० - सि-लिङ् दे, झल्, कित् )
शाकटायन – 4.1.164 “गमो वा ” (अनु० - सि, सि-लौ तङि, किद्वत् )
हैम – 4.3.37 “गमो वा ” (अनु० - सिजाशिषावात्मने, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.102 “गमो वा ” (अनु० - सिलौ दे, सि, किद्वत् )
मलयगिरि – 3.6.40 “गमः वा ” (अनु० - सिच्-आशिषौ आत्मने, किद्वत् )

3.10.1 P.1.2.14 “हनः सिच् ” (अनु० – आत्मनेपदेषु, झल्, कित् ). The purpose of this rule is to facilitate deletion of the न् of हन् by P.6.4.37.

3.10.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 4.1.69 “यम-मन-तन-गमां क्वौ ” (अनु० - पञ्चमः, लोप्यः ) + वृत्ति
चान्द्र – 5.3.46 “हनः ” (अनु० - सिचि, लोपः, तङि, प्रकृतेः )
भोज – 6.3.44 “हनो नित्यम् ” (अनु० - सिचि, लोपः, आत्मनेपदे, प्रकृतेः )

3.10.3 The parallel sítras for P.1.2.14 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.88 “हनः सिः ” (अनु० - दे, झल्, कित् )
शाकटायन – 4.1.167 “घ्नः ” (अनु० - सि, सि तङि, किद्वत् )
हैम – 4.3.38 “हनः सिच् ” (अनु० - आत्मने, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.105 “घ्नः ” (अनु० - सि, सौ, दे, किद्वत् )
मलयगिरि – 3.6.43 “हन्तेः ” (अनु० - आत्मने, सिच्, किद्वत् )

3.11.1 P.1.2.15 “यमो गन्धने ” (अनु० – आत्मनेपदेषु, सिच्, झल्, कित् ). The purpose of this rule is to facilitate deletion of the म् of यम् by P.6.4.37.

3.11.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 4.1.69 “यम-मन-तन-गमां क्वौ ” (अनु० - पञ्चमः, लोप्यः ) + वृत्ति
चान्द्र – 5.3.47 “यमः सूचने ” (अनु० - सिचि, लोपः, तङि, प्रकृतेः )
भोज – 6.3.45 “यमः सूचने ” (अनु० - सिचि, लोपः, आत्मनेपदे, प्रकृतेः )

3.11.3 The parallel sítras for P.1.2.15 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.89 “यमः सूचने ” (अनु० - सिः, दे, कित् )
शाकटायन – 4.1.166 “गन्धने ” (अनु० - यमः, सि, सौ तङि, किद्वत् )
हैम – 4.3.39 “यमः सूचने ” (अनु० - आत्मने, सिच्, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.104 “सूचने ” (अनु० - यमः, सि, सौ, दे, किद्वत् )
मलयगिरि – 3.6.42 “सूचने ” (अनु० - यमः, आत्मने, सिच्, किद्वत् )

3.12.1 P.1.2.16 “विभाषोपयमने ” (अनु० – यमः, सिच्, झल्, आत्मनेपदेषु, कित् ). The purpose of this rule is to allow, by way of less preferred option, deletion of the म् of यम् by P.6.4.37.

3.12.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 4.1.69 “यम-मन-तन-गमां क्वौ ” (अनु० - पञ्चमः, लोप्यः ) + वृत्ति
चान्द्र – 5.3.48 “वोद्वाहे ” (अनु० - यमः, सिचि, लोपः, तङि, प्रकृतेः )
भोज – 6.3.46 “वोद्वाहे ” (अनु० - यमः, सिचि, लोपः, आत्मनेपदे, प्रकृतेः )

3.12.3 The parallel sítras for P.1.2.16 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.90 “वोपयमे ” (अनु० - यमः, सिः, दे, कित् )
शाकटायन – 4.1.165 “यमः सौ विवाहे ” (अनु० - सि, तङि, किद्वत् )
हैम – 4.3.40 “वा स्वीकृतौ ” (अनु० - यमः, आत्मने, सिच्, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.103 “यमः सौ स्वीकृतौ ” (अनु० - सि, दे, वा, किद्वत् )
मलयगिरि – 3.6.41 “यमः सिच् विवाहे ” (अनु० - आत्मने, किद्वत् )

3.13.1 P.1.2.17 “स्थाघ्वोरिच्च ” (अनु० – सिच्, झल्, आत्मनेपदेषु, कित् ). The purpose of this rule is to prevent गुण of the verbal stem vowel इ in स्थि, दि, धि (obtained after इकारादेश of स्था, दा, धा), applicable as per P.7.3.84.

3.13.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 3.5.12 “स्थादोश्च ” (अनु० - सिचि, आत्मने, नामिनः, न, गुणः )
चान्द्र – 6.2.27 “सिचि दा-धा-स्थामिच्च ” (अनु० - तङि, न, अदेङ्, प्रकृतेः )
भोज – 7.2.24 “सिचि दा-धा-स्थामिच्च ” (अनु० - आत्मनेपदे, न, गुणः, प्रकृतेः )

3.13.3 The parallel sítras for P.1.2.17 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.91 “भुस्थोरिः ” (अनु० - सिः, दे, कित् ) [cf 1.1.27 “दाधा भ्वपित् ”]
शाकटायन – 4.1.168 “घुस्थोरि च ” (अनु० - सि, सौ तङि, किद्वत् )
हैम – 4.3.41 “इश्च स्थादः ” (अनु० - आत्मने, सिच्, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.106 “भुस्थोरिः ” (अनु० - सि, सौ, दे, किद्वत् ) [cf 1.1.28 “दाधा भ्वपित् ”]
मलयगिरि – 3.6.44 “दा-स्थोः इच् ” (अनु० - आत्मने, सिच्, किद्वत् )

3.14.1 P.1.2.18 “न क्त्वा सेट् ” (अनु० – कित् ). The purpose of the rule is (i) to allow गुण of the verbal stem vowel as per P.7.3.86, which would otherwise have been prohibited by P.1.1.5 (ii) to prohibit अनुनासिक-लोप.

3.14.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 4.1.9 “गुणी क्त्वा-सेड् अरुदादि-क्षुध-कुश-क्लिश-गुध-मृड-मृद-वद-वस-ग्रहाम् ”
चान्द्र – 5.3.53 “सेटि ” (अनु० - क्त्वि, ञमः, न, लोपः, प्रकृतेः )
– 6.2.19 “मृड-मृद-गुध-कुष-क्लिश-वद-वस-लुच-ग्रहां क्त्वि ” (अनु० - इटि, न, अदेङ्, प्रकृतेः )
भोज – 6.3.51 “सेटि ” (अनु० - क्त्वि, ञमः, न, लोपः, प्रकृतेः )
– 7.2.17 “मृड-मृद-गुध-कुष-क्लिश-वद-वस-लुचां क्त्वि ” (अनु० - इटि, न, गुणः, प्रकृतेः )

3.14.3 The parallel sítras for P.1.2.18 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.80+वृत्ति “मृड-मृद-गुध-कुष-वद-वसः क्त्वा ” (अनु० -कित् ) । मृडादिभ्य एव
क्त्वा सेट् किद्भवति नान्येभ्यः । देवित्वा । सेवित्वा । वर्तित्वा ।
शाकटायन – 4.1.56 “त्वि ” (अनु० - इटि, न, किद्वत् )
हैम – 4.3.29 “क्त्वा ” (अनु० - सेट्, न, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.95+वृत्ति “मृड्-मृद्-गुध्-कुष्-वद्-वसः क्त्वि ” (अनु० - इटि, किद्वत् ) ।
नियमार्थोऽयं योगः । एषामेव सेट्क्त्वात्ये किद्वत् । देवित्वा । सेवित्वा । वर्तित्वा । वर्द्धित्वा ।
मलयगिरि – 3.6.32 “क्त्वा ” (अनु० - सेट्, न, किद्वत् )

3.15.1 P.1.2.19 “निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः ” (अनु० – न सेट्, कित् ). The purpose of the rule is to allow गुण of the verbal stem vowel by P.7.3.84 or 86, which would otherwise have been prohibited by P.1.1.5.

3.15.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 4.1.15 “शीङ्-पूङ्-धृषि-क्ष्विदि-स्विदि-मिदां निष्ठा सेट् ” (अनु० - गुणी )
चान्द्र – 6.2.16 “त-तवतोरपू-शी-स्विदि-मिदि-क्ष्विदि-धृषः ” (अनु० - इटि, न, अदेङ्, प्रकृतेः )
भोज – 7.2.14 “निष्ठायामशीङ्-पू-स्विदि-मिदि-क्ष्विदि-धृषः ” (अनु० - इटि, न, गुणः, प्रकृतेः )

3.15.3 The parallel sítras for P.1.2.19 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.92 “तः सेट् पूङ्-शीङ्-स्विन्मिद्-क्ष्विद्-धृषो न ” (अनु० -कित् )
शाकटायन – 4.1.154 “शीङ्-डीङ्-पूङ्-स्विद्-मिदि-क्ष्विद्-धृषो न ”(अनु० - क्तयोः, इटि, किद्वत् )
हैम – 4.3.27 “न डीङ्-शीङ्-पूङ्-धृषि-क्ष्विदि-स्विदि-मिदः ” (अनु० - क्तौ, सेट्, किद्वत्)
जैनेन्द्र (लघुवृत्ति) – 1.1.107 “सेट् ते पूङ्-शीङ्-डीङ्-स्विन्मिद्-क्ष्विद्-धृषो न ” (अनु० - किद्वत् )
मलयगिरि – 3.6.30 “न शीङ्-डीङ्-पूङ्-धृषि-क्ष्विदि-स्विदि-मिदः ” (अनु० - क्तौ, सेट्, किद्वत्)

3.16.1 P.1.2.20 “मृषस्तितिक्षायाम् ” (अनु० – निष्ठा, न सेट्, कित् ). The purpose of the rule is to allow गुण of the verbal stem vowel by P.7.3.86., which would otherwise have been prohibited by P.1.1.5.

3.16.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 4.1.16 “मृषः क्षमायाम् ” (अनु० - निष्ठा सेट्, गुणी )
चान्द्र – 6.2.17 “मृषोऽक्षान्तौ ” (अनु० - त-तवतोः, इटि, न, अदेङ्, प्रकृतेः )
भोज – 7.2.15 “मृषेरक्षमायाम् ” (अनु० - निष्ठायाम्, इटि, न, गुणः, प्रकृतेः )

3.16.3 The parallel sítras for P.1.2.20 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.92 “तः सेट् पूङ्-शीङ्-स्विन्मिद्-क्ष्विद्-धृषो न ” (अनु० -कित् )
शाकटायन – 4.1.154 “शीङ्-डीङ्-पूङ्-स्विद्-मिदि-क्ष्विद्-धृषो न ”(अनु० - क्तयोः, इटि, किद्वत् )
हैम – 4.3.27 “न डीङ्-शीङ्-पूङ्-धृषि-क्ष्विदि-स्विदि-मिदः ” (अनु० - क्तौ, सेट्, किद्वत्)
जैनेन्द्र (लघुवृत्ति) – 1.1.107 “सेट् ते पूङ्-शीङ्-डीङ्-स्विन्मिद्-क्ष्विद्-धृषो न ” (अनु० - किद्वत् )
मलयगिरि – 3.6.30 “न शीङ्-डीङ्-पूङ्-धृषि-क्ष्विदि-स्विदि-मिदः ” (अनु० - क्तौ, सेट्, किद्वत्)

3.17.1 P.1.2.21 “उदुपधाद् भावादिकर्मणोरन्यतरस्याम् ” (अनु० – निष्ठा, न सेट्, कित् ). The purpose of the rule is to allow, by way of option, गुण of the verbal stem vowel by P.7.3.86., which would otherwise have been prohibited by P.1.1.5.

3.17.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 4.1.17 “भावादिकर्मणोर्वोदुपधात् ” (अनु० - निष्ठा सेट्, गुणी )
चान्द्र – 6.2.18 “उदुपान्तस्य शब्वतो भावारम्भयोर्वा ” (अनु० - त-तवतोः, इटि, न, अदेङ्, प्रकृतेः )
भोज – 7.2.16 “उदुपधस्य शब्वतो भावादिकर्मणोर्वा ” (अनु० - निष्ठायाम्, इटि, न, गुणः, प्रकृतेः )

3.17.3 The parallel sítras for P.1.2.21 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.94 “वोदुङो भावारम्भयोः शपः ” (अनु० - तः सेट्, न, कित् )
शाकटायन – 4.1.153 “उति शपः क्तयोर्भावारम्भे ” (अनु० - इटि, वा, न, किद्वत् )
हैम – 4.3.26 “उति शवर्हाद्भ्यः क्तौ भावारम्भे ” (अनु० - क्तौ, सेट्, वा, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.109 “वोदुङो भावारम्भे शपः ” (अनु० - सेट् ते, न, किद्वत् )
मलयगिरि – 3.6.29 “उति 'शव्' अर्ह-अदादेः क्तौ भाव-आरम्भे ” (अनु० - उपान्त्ये, सेट्, वा, किद्वत् )

3.18.1 P.1.2.22 “पूङः क्त्वा च ” (अनु० – निष्ठा, न सेट्, कित् ) taken together with P.7.2.51 “पूङश्च ” (अनु० - क्त्वानिष्ठयोः, वा, इट् ) allows, by way of preferable option, गुण of the verbal stem vowel by P.7.3.84, which would otherwise have been prohibited by P.1.1.5. For details, see Joshi and Roodbergen [1993:32-33].

3.18.2 The part “क्त्वा च” of P.1.2.22 “पूङः क्त्वा च “ has been rejected by all the Post-Páõinian systems, the part पूङ् being incorporated in the sítra parallel to P.1.2.19 itself.

3.19.1 P.1.2.23 “नोपधात् थफान्ताद् वा ” (अनु० – क्त्वा, न सेट्, कित् ) prescribes that सेट् क्त्वा when added after a verbal base having penultimate न् and ending in थ् or फ् is preferably not treated as कित्. The purpose of the rule is to allow, by way of less preferred option, deletion of the penultimate न् by P.6.4.24. For details, see Joshi and Roodbergen [1993:35, 37].

3.19.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 4.1.13 “थफान्तानाञ्चानुषङ्गिणाम् ” (अनु० - क्त्वा सेट् , गुणी, वा )
चान्द्र – 5.3.54 “वञ्चि-लुञ्चि-थ-फो वा ” (अनु० - क्त्वि, सेटि, ञमः, न, लोपः, प्रकृतेः )
भोज – 6.3.53 “थफान्त-वञ्चि-लुञ्चीनां वा ” (अनु० - क्त्वि, सेटि, ञमः, लोपः, प्रकृतेः )

3.19.3 The parallel sítras for P.1.2.23 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.95 “नोङस्थफात् क्त्वा ” (अनु० - सेट्, वा, कित् )
शाकटायन – 4.1.151 “थ-फ-वञ्चि-लुञ्च्यृति-तृषि-मृषि-कृष इटि ”(अनु० - न्युपान्त्ये, त्वि, वा, किद्वत् )
हैम – 4.3.24 “ऋत्तृष-मृष-कृश-वञ्च-लुञ्च-थ-फः सेट् ” (अनु० - न्युपान्त्ये, क्त्वा, वा, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.110 “नोङ्-थ-फ-वञ्चि-लुञ्च्यृति-तृष्-मृष्-कृशः क्त्वि ”(अनु०-सेट्, वा, किद्वत् )
मलयगिरि – 3.6.26“थ-फ-तृषि-मृषि-कृषि-वञ्चि-लुञ्चि-ऋतेः सेट् ”(अनु०-नि उपान्त्ये,क्त्वा,वा,किद्वत् )
3.20.1 P.1.2.24 “वञ्चि-लुञ्च्यृतश्च ” (अनु० – वा क्त्वा, न सेट्, कित् ). The purpose of the rule is to allow, by way of less preferred option, (i) deletion of the penultimate ञ् of वञ्च् and लुञ्च् by P.6.4.24 and (ii) गुण of the penultimate vowel of ऋत् by P.7.3.86.

3.20.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 4.1.12 “तृषि-मृषि-कृशि-वञ्चि-लुञ्च्यृताञ्च ” (अनु० - क्त्वा सेट् , गुणी, वा )
चान्द्र – 5.3.54 “वञ्चि-लुञ्चि-थ-फो वा ” (अनु० - क्त्वि, सेटि, ञमः, न, लोपः, प्रकृतेः )
– 6.2.20 “ऋत-तृष-मृष-कृशां वा ” (अनु० - क्त्वि, इटि, न, अदेङ्, प्रकृतेः )
भोज – 6.3.53 “थफान्त-वञ्चि-लुञ्चीनां वा ” (अनु० - क्त्वि, सेटि, ञमः, लोपः, प्रकृतेः )
– 7.2.18 “ऋत-तृष-मृष-कृशां वा ” (अनु० - क्त्वि, इटि, न, गुणः, प्रकृतेः )

3.20.3 The parallel sítras for P.1.2.24 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.96 “वञ्चि-लुञ्च्यृत्तृषि-मृषि-कृषः ” (अनु० - सेट्, वा, कित् )
शाकटायन – 4.1.151 “थ-फ-वञ्चि-लुञ्च्यृति-तृषि-मृषि-कृष इटि ”(अनु० - न्युपान्त्ये, त्वि, वा, किद्वत् )
हैम – 4.3.24 “ऋत्तृष-मृष-कृश-वञ्च-लुञ्च-थ-फः सेट् ” (अनु० - न्युपान्त्ये, क्त्वा, वा, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.110 “नोङ्-थ-फ-वञ्चि-लुञ्च्यृति-तृष्-मृष्-कृशः क्त्वि ”(अनु०-सेट्, वा, किद्वत् )
मलयगिरि – 3.6.26“थ-फ-तृषि-मृषि-कृषि-वञ्चि-लुञ्चि-ऋतेः सेट् ”(अनु०-नि उपान्त्ये,क्त्वा,वा,किद्वत् )
3.21.1 P.1.2.25 “तृषि-मृषि-कृशेः काश्यपस्य ” (अनु० – वा क्त्वा, न सेट्, कित् ) says that सेट् क्त्वा, when added after the verbal base तृष्, मृष् and कृश्, is better not be treated as कित्, according to the opinion of काश्यप. The purpose of the rule is to allow, by way of preferred option, गुण of the penultimate vowel of तृष्, मृष् and कृश् by P.7.3.86.

3.21.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 4.1.12 “तृषि-मृषि-कृशि-वञ्चि-लुञ्च्यृताञ्च ” (अनु० - क्त्वा सेट् , गुणी, वा )
चान्द्र – 6.2.20 “ऋत-तृष-मृष-कृशां वा ” (अनु० - क्त्वि, इटि, न, अदेङ्, प्रकृतेः )
भोज – 7.2.18 “ऋत-तृष-मृष-कृशां वा ” (अनु० - क्त्वि, इटि, न, गुणः, प्रकृतेः )

3.21.3 The parallel sítras for P.1.2.25 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.96 “वञ्चि-लुञ्च्यृत्तृषि-मृषि-कृषः ” (अनु० - सेट्, वा, कित् )
शाकटायन – 4.1.151 “थ-फ-वञ्चि-लुञ्च्यृति-तृषि-मृषि-कृष इटि ”(अनु० - न्युपान्त्ये, त्वि, वा, किद्वत् )
हैम – 4.3.24 “ऋत्तृष-मृष-कृश-वञ्च-लुञ्च-थ-फः सेट् ” (अनु० - न्युपान्त्ये, क्त्वा, वा, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.110 “नोङ्-थ-फ-वञ्चि-लुञ्च्यृति-तृष्-मृष्-कृशः क्त्वि ”(अनु०-सेट्, वा, किद्वत् )
मलयगिरि – 3.6.26“थ-फ-तृषि-मृषि-कृषि-वञ्चि-लुञ्चि-ऋतेः सेट् ”(अनु०-नि उपान्त्ये,क्त्वा,वा,किद्वत् )

3.22.1 P.1.2.26 “रलो व्युपधाद्धलादेः संश्च ” (अनु० – वा क्त्वा, न सेट्, कित् ) says that सेट् क्त्वा, when added after a verbal base which is हलादि and रलन्त, is better not be treated as कित्. The purpose of the rule is to allow, by way of preferred option, गुण of the penultimate vowel by P.7.3.86.

3.22.2 The parallel sítras in the first group of grammars are:
कातन्त्र – 4.1.11 “व्यञ्जनादेर्व्युपधस्यावो वा” (अनु० - क्त्वा सेट् , गुणी, वा )
+ वा० 1 "संश्चेति वा वक्तव्यम्"
चान्द्र – 6.2.21 “रलो हलादेरिदुतोः सनि च ” (अनु० - वा, क्त्वि, इटि, न, अदेङ्, प्रकृतेः )
भोज – 7.2.19 “रलोर्हलादेरिदुदुपधस्य सनि च ” (अनु० - वा, क्त्वि, इटि, न, गुणः, प्रकृतेः )

3.22.3 The parallel sítras for P.1.2.26 in the second group of grammars are:
जैनेन्द्र (महावृत्ति) – 1.1.97 “व्युङोऽवो हलः संश्च ” (अनु० - सेट्, वा, कित् )
शाकटायन – 4.1.152 “यौ हलादे रलः संस्त्वोः ” (अनु० - उपान्त्ये, इटि, वा, किद्वत् )
हैम – 4.3.25 “वौ व्यञ्जनादेः सन्चाय्वः ” (अनु० - उपान्त्ये,सेट्, वा, किद्वत् )
जैनेन्द्र (लघुवृत्ति) – 1.1.111 “व्युङोऽवो हलः सन्क्त्वोः ” (अनु०-सेट्, वा, किद्वत् )
मलयगिरि – 3.6.28 “यौ व्यञ्जनादेः अवः सन् च ”(अनु०-उपान्त्ये, सेट्, वा, किद्वत् )

4.0 REFERENCES

(1) अष्टाध्यायी (भाष्य) प्रथमावृत्ति (पहला भाग) - पं० ब्रह्मदत्त जिज्ञासु; प्र० - रामलाल कपूर ट्रस्ट, बहालगढ़, 1985.

(2) The Aúýádhyáyå of Páõini (with Translation and Explanatory Notes) – by S D Joshi and J A F Roodbergen; Vol – II (1.2.1-1.2.73); Pub: Sahitya Akedemi, New Delhi, 1993.

(3) The Aúýádhyáyå of Páõini (with Translation and Explanatory Notes etc) – by Rama Nath Sharma; Vol – II, Pub: Munshiram Manoharlal, New Delhi, 1990

(4) Kátantra Vyákaraõa – edited by Dr R S Saini; Pub: Bhartiya Vidya Prakashan, Delhi, 1987.

(5) Cándravyákaraõa of Candragomin – edited by K C Chatterji; Vol.– II (Ch. 4-6), Pub: Deccan College Postgraduate & Research Institute, Poona, 1961.

(6) जैनेन्द्रव्याकरणम् (महावृत्तिसहितम्) - सं० - पं० शम्भुनाथ त्रिपाठी; प्र० - भारतीय ज्ञानपीठ काशी; 1956.

(7) शब्दार्णवचन्द्रिका (जैनेन्द्रलघुवृत्तिः) - श्रीसोमदेवसूरिविरचिता; सं० - पं. श्रीलाल जैन; प्र० - भारतीय जैन सिद्धान्त प्रकाशिनी संस्था, काशी.

(8) शाकटायन-व्याकरणम् (स्वोपज्ञ-अमोघवृत्तिसमलंकृतम्) - सं० - पं.शम्भुनाथ त्रिपाठी; प्र० - भारतीय ज्ञानपीठ प्रकाशन, दिल्ली, 1971.

(9) श्रीसिद्धहेमचन्द्र शब्दानुशासनम् (स्वोपज्ञ-बृहद्वृत्ति तथा न्याससारसमुद्धार संवलितम्) ; सं० - मुनिश्री वज्रसेन विजय जी; द्वितीयो भागः ; प्र० - भेरुलाल कनैयालाल रिलिजीयस ट्रस्ट, बम्बई; 1985.

(10) शब्दानुशासनम् (आचार्य मलयगिरि विरचितम्) – सं० - पं० बेचरदास जीवराज दोशी; प्र० -
लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर, अमदाबाद, 1967

(11) सरस्वतीकण्ठाभरणम् (भोजदेव-विरचितम्) – edited by T R Chintamani; Pub: University
of Madras, 1937.
(12) Narayan Prasad (1997) – “Concordance of Nine Sanskrit Grammars” (unpublished).


Note: This article was presented to the All India Oriental Conference, 43rd Session, Jammu, 12-14 October, 2006; Published in the Journal of Oriental Institute, Baroda, Vol.58, Nos.3-4, March-June 2009 Issue, pp.147-167.