Friday, October 24, 2008

3. Asiddhavadatrábhát: its Treatment in the post-Páõinian Systems of Sanskrit Grammar *


(Note: for diacritics the font Taralabalu Roman 11 is required)

1. Asiddhavadatrábhát (6.4.22) and pírvatrásiddham (8.2.1) are the two most sophisticated adhikára-sítrás of the Aúýádhyáyå. Although a detailed study was done in case of the latter topic more than six decades back (Buiskool 1934, 1939), such a study is still a desideratum in case of the former. Buiskool has established that many sítras which are called asiddha are proved not to be so, however this adhikára is maintained so carefully as to render nearly every group asiddha with reference to the immediately preceding one of the same rank (Buiskool 1939:156). In the similar line, a systematic check of the sítras under the adhikára of asiddhavadatrábhát is also desired to verify whether all the sítras under it really deserve to be kept under it. In this regard a comparative study of the different systems of Sanskrit grammar may prove to be useful.

1.1 In view of the above, this paper is a humble attempt to present a comparative study in case of the derivation of a few examples usually quoted in the commentaries of the Aúýádhyáyå under asiddhavadatrábhát. The study is chiefly based on the present author’s “Concordance of Nine Sanskrit Grammars” which provides the concordance of the sítras of Páõini, Kátantra, Cándra, both recensions of Jainendra, Ÿákaýáyana, Bhoja’s Sarasvatåkaõýhábharaõa, Hemacandra and Malayagiri grammars. Regarding the above adhikára-sítra, the different systems may be classified into two groups. The first group consists of Cándra, Bhoja and both recensions of Jainendra grammars that retain the adhikára-sítra, whereas the remaining systems constitute the second group, which reject it. The second group generally simplifies matters by resorting to the method of nipátana or prescribing some special or exceptional sítras.

2. The Páõini sítra 6.4.22 with its Káÿiká commentary and the corresponding parallel sítras along with commentary on the grammars of the first group are presented herewith for easy reference. The commentaries are being given in the chronological order.

2.1 Incorporating the várttikas on P.6.4.22, समानाश्रय-वचनात् सिद्धम् ॥12॥, वुग्युटावुवङ्यणोः ॥14॥ into the body of the sítra itself and based on the bháúya on these várttikas and that of असिद्धवचन उक्तम् ॥1॥, अत्रग्रहणं विषयार्थम् ॥2॥, Candragomå (about 5th c. AD) gives the following parallel sítra and auto-commentary in his Cándravyákaraõa:

प्राग्युवोरवुग्युगसिद्धं समानाश्रये ॥५।३।२१॥

प्राग् युवुसंशब्दनाद् [५।४।१] वुका युका च वर्जितं कार्यं समानाश्रये कार्यान्तरे कर्तव्येऽसिद्धं वेदितव्यम् । एधि शाधि । एत्त्वशात्वयोरसिद्धत्वाज्झल्लक्षणं धित्वं भवति । जहि । जत्वस्यासिद्धत्वाद्धेर्लुग् न भवति। तत्र तस्य च भावात् समानाश्रयत्वमेतेषाम् । समानाश्रयलक्षणश्चात्र विधि: । न व्याश्रयलक्षणप्रतिषेध: । प्राग्युवोरिति किम् । अभाजि । राग: । आकारे कर्तव्ये नलोप: सिद्ध एव। अवुग्युगिति किम् । बभूवतु: । उपदिदीये । वुग्युवो: सिद्धत्वाद् उव्यणादेशौ न भवत: । समानाश्रय इति किम् । पपुष: चिच्युष: लुलुवुष: । वसोरुद् विभक्त्याश्रयेष्वालोप-यण्-उवादेशेषु कर्तव्येषु नासिद्ध:। अस्मादेव वचनाद् बहिरङ्गपरिभाषा नेहाश्रीयते। बहिरङ्गस्य चान्तरङ्गनिमित्तत्वात् ।

2.2 Based on the bháúya of the above-mentioned four várttikas, viz. 1, 2, 12 and 14, the Káÿiká commentary (about the beginning of 7th c. AD) on P.6.4.22 reads as follows:

असिद्धवदत्राभात् ॥६।४।२२॥

असिद्धवदित्यमधिकार: । यदित ऊर्ध्वमनुक्रमिष्याम आ अध्यायपरिसमाप्तेस्तद् असिद्धवद् भवतीत्येवं वेदितव्यम्। आभादिति विषयनिर्देश: । आ भसंशब्दनाद् यदुच्यते तत्र कर्तव्ये। अत्रेति समानाश्रयत्वप्रतिपत्त्यर्थम् । तच्चेदत्र भवति । यत्र तदाभाच्छास्त्रीयं विधीयते तदाश्रयमेव भवति । व्याश्रयं तु नासिद्धवद् भवतीत्यर्थ: । असिद्धवचनमुत्सर्गलक्षणभावार्थम् । आदेशलक्षणप्रतिषेधार्थं च । एधि । शाधीत्यत्र एत्वशाभावयो: कृतयोर्झल्लक्षणं धित्वं न प्राप्नोति । असिद्धत्वाद् भवति । आगहि। जहीत्यत्रानुनासिकलोपे जभावे च अतो हे: (६।४।१०५) इति लुक् प्राप्नोति । असिद्धत्वाद् न भवति। आभादिति किम् । अभाजि । राग: । अत उपधाया: (७।२।११६) इति वृद्धौ कर्तव्यायां नलोपो नासिद्धो भवति। अत्रग्रहणं किम् । पपुष: पश्य। चिच्युष: पश्य । लुलुवुष: पश्य । वसुसंप्रसारणमाल्लोपे यणादेश उवङादेशे च कर्तव्ये नासिद्धं भवति । आल्लोपादीनि वसौ । वस्वन्तस्य विभक्तौ सम्प्रसारणमिति समानाश्रयत्वं नास्ति । असिद्धं बहिरङ्गमन्तरङ्गे (परि॰ ५०) इत्येतदप्यत्र न भवति। किं कारणम् । एषा हि परिभाषा आभाच्छास्त्रीया । तस्यां प्रवर्तमानायां वसुसंप्रसारणादीनामाभाच्छास्त्रीयाणामेवासिद्धत्वादन्तरङ्गबहिरङ्गयोर्युगपत् समुपस्थानं नास्तीति परिभाषा न प्रवर्तते ॥ वुग्युटावुवङ्यणो: सिद्धौ भवत इति वक्तव्यम् ॥ वुग् उवङादेशे -- बभूव । बभूवतु: । बभूवु: । युट् यणादेशे -- उपदिदीये । उपदिदीयाते । उपदिदीयिरे । आभादित्यमभिविधावाङ्। तेन भाधिकारेऽप्यसिद्धवद् भवति ॥

2.3 The corresponding parralel sítra in Jainendra grammar is same as in Páõini. The commentary called mahávøtti of Abhayanandå (between 8th and 10th c. AD) on this sítra, which also gives the purpose of vat-karaõa in it, is as follows:

असिद्धवदत्राभात्॥४।४।२१॥

असिद्धवच्छास्त्रं भवति आ भसंशब्दनात् । अत्र शास्त्रे कर्तव्य इत्यधिकारो वेदितव्य: । आङभिविधौ द्रष्टव्य: । एधि इत्यत्र नित्यत्वादस एत्वखभावयो: कृतयोर्झल्लक्षणं धित्वमप्राप्तमसिद्धत्वाद्भवति । जहीत्यत्र जादेशे कृते “अतो हे:” (४।४।९६) इत्युप् प्राप्नोति असिद्धत्वान्न भवति । गतमित्यत्र क्ङिति झलि ङखे कृते अत: खं प्राप्तमसिद्धत्वान्न भवति । एवं यथायोगमुत्सर्गलक्षणसमावेश: । आदेशलक्षणप्रतिषेधश्च वेदितव्य: । वत्करणं किम् । स्वाश्रयमपि यथा स्यात् । देभतु: । देभु: । दम्भेरुपसंख्यानेन लिट: कित्त्वे कृतेऽनु नखस्य सिद्धत्वात् “हल्मध्ये लिट्यत:” (४।४।१०८) इत्येवं भवति । तथा वुगागमे उवादेशो सिद्ध: । बभूव । बभूवतु: । बभूवु: । युडागम: “एर्गिवाक्चादुङोऽसुधिय:” (४।४।७८) इति यणादेशे कर्तव्ये सिद्ध: । उपदिदीये । उपदिदीयेते । उपदिदीयिरे। अत्रग्रहणं किम् । अभाजि राग: । “उङोऽत:” (५।२।४) इत्यैपि कर्तव्ये नकारस्य खं नासिद्धम्। आभादिति किम् । ररन्धिव । ररन्धिम । हल्मध्ये लिट्यत इति एत्वे कर्तव्ये नुम्शास्त्रं नासिद्धम् ।

2.4 The Daõðanátha commentary on the parralel sítra in the sarasvatåkaõýhábharaõa of Bhojadeva (11th c.AD) reads as follows. The influence of Cándra in the sítra-páýha is obvious.

प्राग्युवोरयुग्वुगसिद्धं समानाश्रये ॥६।३।१९॥

युवोरिति संशब्दनात् प्रा ... ... ... ... रवर्जितं कार्यं समानाश्रये प्रत्यये कार्यान्तरे कर्तव्ये असिद्धं भवति। असिद्धवचनमुत्सर्गलक्षणभावार्थमादेशलक्षणप्रतिषेधार्थं च । एधि । शाधि । अस्तिशास्त्योरेत्वशाभावयो: कृतयोर्झल्लक्षणं धित्वं न प्राप्नोति । असिद्धत्वाद् भवति । जहि गतवानिति जभावे अनुनासिकलोपे च कृते आदेशलक्षणौ हिलुगल्लोपौ प्राप्नुत:। असिद्धत्वान्न भवत: । तत्र तस्य च भावात् समानाश्रयत्वमेतेषाम् । समानाश्रयलक्षणश्चात्र विधि: । न व्याश्रयलक्षणप्रतिषेध: । प्राग्युवोरिति किम् । अभाजि । राग: । वृद्धौ कर्तव्यायां नलोप: सिद्ध एव । अयुग्वुगिति किम् । बभूवतु: । उपदिदीये । वुग्युको: सिद्धत्वाद् उवयणादेशौ न भवत: । समानाश्रय इति किम् । पपुष: पश्य । चिच्युष: पश्य । लुलुवुष: पश्य । वसो: संप्रसारणं विभक्त्याश्रयं तदनाश्रयाल्लोप-यणुवङादेशेषु कर्तव्येषु नासिद्धं भवति । अस्मादेव वचनाद् “असिद्धं बहिरङ्गमन्तरङ्गे” (१-२-८४) इति परिभाषाप्यत्र नोपतिष्ठते। अन्तरङ्गबहिरङ्गयोर्युगपत् समवस्थानाभावात् ॥

2.5 Influenced by Cándra, Somadeva Síri, the author of Ÿabdárõavacandriká (also called the laghu-vøtti of Jainendra grammar), has modified the Jainendra-sítra preserved in the mahávøtti, by incorporating the Kátyáyana várttikas 12 and 14 on P.6.4.22 and removing vat from it. His commentary reads as follows:

असिद्धोऽत्राभादयुग्वुक् ॥४।४।२०॥

असिद्धं भवत्याभाच्छास्त्रं अत्र शास्त्रे युग्वुग्वर्जिते कर्तव्ये । एधि, शाधि इत्यत्र एत्वशाभावयो: कृतयो: झल्लक्षणं धित्वमप्राप्तमसिद्धत्वात् भवति । जहीत्यत्र जभावे कृतेऽतो हेरुप् प्राप्त: सिद्धत्वान्नास्ति । अत्रेति किं । अभाजि । एपि नखं नासिद्धं । आभादिति किं । ररंधिव । ररंधिम । एच्चखे नुम्नासिद्धं । अयुग्वुगिति किं । उपदिदीये । बभूव । यणि उवि च कर्तव्ये युग्वुकौ नासिद्धौ ।

3. In recent times there has been some controversy concerning just what is meant by asiddha and siddha (Cardona 1999:155-161). There seems also to be some misunderstanding among the traditional commentators of the Aúýádhyáyå regarding the interpretation of the terms asiddha and asiddhavat (Bronkhorst 1980). The effects of using the terms asiddha and asiddhavat were deemed to be same by Kátyáyana. But presenting the derivation of vakti, manassu and apsaráò, Bronkhorst shows that if asiddha is taken to mean same as asiddhavat, these three word-forms would result in the unwanted word-forms vacci, manarúu and apsará respectively. The term asiddha determines in what order rules are to be applied. The term asiddhavat, on the other hand, does no such thing. It imposes no restriction at all on the order in which rules are to be applied. It merely states that, once a rule has taken effect first, it is as if it has not taken effect when subsequently certain other rules within the same adhikára are to take effect (Bronkhorst 1980, section 2.2).

3.1 The purpose of vat-karaõa in the sítra is first mentioned by Abhayanandå (between 8th and 10th c. AD) in the commentary called mahávøtti on Jainendra grammar (see the underlined portion above, here na-kham = na-lopaò). Later Kaiyaýa (about 11th c. AD) in his mahábháúya-pradåpa, the sub-commentary on the mahábháúya of Patañjali, presents the reason as the view of “others” thus: “अन्ये त्वाहुः ... ... स्वाश्रयमपि यथा स्यादित्येवमर्थं वत्करणम् । तेन देभतुरित्यत्र स्वाश्रयैक-हल्मध्य-गतत्वाश्रयावेत्वाभ्यास-लोपौ भवत इति ।”. But the direct derivation of देभतुः from दन्भ् as दन्भतुस् > दभतुस् (P.6.4.24) > देभतुस् (P.6.4.120) > देभतुः (P.8.2.66, 8.3.15) is acceptable neither to Kátyáyana/Patañjali nor to the Káÿikákára, because P.6.4.24 and P.6.4.120 belonging to the आभीय section, the नलोप of दन्भ् is asiddha in their opinion. Under P.6.4.120 the várttika 5 along with the bháúya is as follows:

दम्भ एत्त्वम्
दम्भ एत्त्वं वक्तव्यम् । देभतु: देभु: । किं पुन: कारणं न सिध्यति ।
नलोपस्यासिद्धत्वात् ॥ ५॥
असिद्धो नलोपस्तस्यासिद्धत्वादेत्त्वं न प्राप्नोति ॥
The Káÿiká on P.6.4.120 gives the várttika: ॥ दम्भेरेत्वं वक्तव्यम् ॥ देभतु: देभु: । नलोपस्या-सिद्धत्वाद् न प्राप्नोति ॥

On similar ground the post-Páõinian grammars of the first group, except Jainendra (mahávøtti), provide separate sítra in the etva-prakaraõa for this purpose.

Cándra gives the sítra: दम्भ-श्रन्थ-ग्रन्थाम् ॥ 5.3.122 ॥
Sarasvatåkaõýhábharaõa: दभ-श्लथ-ग्रथाम् ॥ 6.3.121 ॥
Ÿabdárõavacandriká: दंभेः ॥ 4.4.126 ॥

Thus on the basis of the available grammatical literature we conclude that by the term “anye”, Kaiyaýa refers to Abhayanandå only.

4. Now, let us consider the second group of the post-Páõinian grammars which have rejected the adhikára-sítra of Páõini.

4.1 Consider first the derivation of the word-forms एधि, शाधि and जहि. The grammars of the first sub-group which follow the method of nipátana:

Ÿákaýáyana : शाध्येधि-जहि ॥ 4.2.33 ॥
Hemacandra : शासस्-हनः शाध्येधि-जहि ॥ 4.2.84 ॥
Malayagiri : शासस्-हनः शाध्येधि-जहि ॥ 3.8.55 ॥
Siddhántacandriká : जह्येधि-शाधि ॥ 213 ॥
Mugdhabodha : जह्येधि-शाधि हन्यस्ति-शास्ति हिना ॥ 9.8 ॥
Ÿråharinámøtavyákaraõam:हन्-हेर्जहि ॥3.286॥; अस्-हेरेधि ॥3.308॥; शास्-हेः शाधि ॥3.328॥

4.2 Consider now the grammars of the second sub-group, which prescribe special or exceptional sítras, viz. Kátantra and Supadma-vyákaraõa.

Kátantra:
हन्तेर्ज्ज हौ ॥३।४।४९॥
हेरकारादहन्ते: ॥३।४।३३॥ धातोर्विहितस्य हेरकारात् परस्य लोपो भवति अहन्ते: । पच । पठ । भव । दीव्य । … .. अहन्तेरिति किम् । जहि शत्रून् । सन्निपातलक्षणस्य वर्णग्रहणेऽनिमित्तत्वात् ।
दास्त्योरेऽभ्यासलोपश्च ॥३।४।५०॥
हुधुड्भ्यां हेर्धि: ॥३।५।३५॥; अस्ते: ॥३।५।३६॥ अस्ते: परस्य हेर्धिर्भवति । अस - एधि । नित्यत्वादन्तरङ्गत्वाच्च एत्वे सति वचनम् ।
शा शास्तेश्च ॥३।५।३७॥ शास्ते: परस्य हेर्धिर्भवति शास्तेश्च शादेशो भवति । शाधि । अच्चेति कृते इत्वं स्यात् ।

Supadma-vyákaraõa :
हुझलो हेर्धि: शा-शासेश्चास्तेरत् ॥३।३।१॥ जुहोतेर्झलन्ताच्च हेर्धि: स्यात् । शाशेश्च शादेशो अस्तेश्च एद् भवति । … … शाधि । एधि ।
हल: श्न आनश् हौ ॥३।३।२॥
हन्तेर्ज: ॥३।३।३॥ हौ परे हन्तेर्ज स्यात् । जहि । अप्रत्ययत्वाद् हेर्लुक् न स्यात् ।
घोरादेद् द्विलुक् च ॥३।३।४॥
अयुक्श्नूदतो हे: प्रत्ययात् ॥३।३।५॥ असंयुक्ता – श्नु । उत् । अत् इत्येतेभ्य: प्रत्ययेभ्य: उत्तरस्य हेर्लुक् स्यात् । सुनु । कुरु । भव । अयुगिति किं । शक्नुहि । प्रत्ययादिति किं । नुहि । स्तुहि ।

5. Let us now consider the derivation of the word-forms आयन् and आसन्, the लङ् प्रथम पुरुष बहुवचन of the verbal roots इण् (to go) and अस् (to be).

Páõini:
इण् शप् झि > इण् अन्त् (P.2.4.72, 3.4.87, 7.1.3, 3.4.100). At this stage two sítras find the conditions fulfilled for their application. P.6.4.72 (आडजादीनाम्) and P.6.4.81 (इणो यण्). If the rule P.6.4.81 is applied, इण् अन्त् > य् अन्त्, which destroys the condition for the applicability of P.6.4.72. But the two sítras belong to the आभीय section. Hence, the result after the application of the rule P.6.4.81 is asiddha with respect to P.6.4.72, i.e. the result य् अन्त् is as if it were इण् अन्त् only. Thus P.6.4.72 is applicable and we get आट् य् अन्त् > आ य् अन्त् > आयन् (P.6.1.68).
Regarding the derivation of आसन्, at the stage अस् अन्त्, two sítras find conditions for their application fulfilled: P.6.4.72 (आडजादीनाम् ) and P.6.4.111 (श्नसोरल्लोपः). Due to asiddhatva of अल्लोप of अस् from the latter, the former also applies and we get अस् अन्त् > आट् स् अन्त् > आ स् अन्त् > आसन्.
5.1 The parallel sítras for P.6.4.72, 6.4.81 and 6.4.111 in the grammars of the first group are given below (the parallel sítras for P.6.4.22 have already been supplied earlier):
Cándra: 5.3.82 (लुङ्-लङ्-लृङ्क्ष्वडमाङ्योगे ) ; 5.3.87 (इणो यण् ) ; 5.3.104 (श्नसोर्लोपः).
Jainendra(mahávøtti): 4.4.70 (लुङ्-लङ्-लृङ्यट् ) ; 4.4.77 (यणेत्योः) ; 4.4.101 (श्नसः खम्).
Bhoja(TE): 6.3.81 (लुङ्-लङ्-लृङ्क्ष्वडमाङ्योगे) ; 6.3.86 (इणो यण्) ; 6.3.103 (श्नमसोर्लोपः).
Jainendra(लघुवृत्ति): 4.4.74 (लुङ्-लङ्-लृङ्यमाङाऽट्); 4.4.80 (यणिणः); 4.4.108 (श्नासण् खम् ).
The post-Páõinian grammars appear to have rejected the Páõini sítra 6.4.72 (आडजादीनाम् ), and used the augment अट् only whether the verb root is ajádi or haládi. In place of P.6.1.99 (आटश्च ), these grammars prescribe a sítra equivalent to अटश्च as follows:
Cándra: 5.1.83 (आदैजेवाद्यटः ); Jainendra(mahávøtti): 4.3.78 (अटश्च); Bhoja(TE): 6.1.97 (वृद्धिरेवाद्यटः); Jainendra(laghuvøtti): 4.3.90 (अटश्च धौ). In the derivation of the word-form आयन् , the sítra equivalent to P.6.4.81 is not used. In this regard the views of different commentators of the post-Páõinian grammars are given below.
Under the sítra 5.1.83, Cándra remarks: आदैजेवाद्यट: ॥५।१।८३॥ पदादेरट: परो योऽच् । तस्माच्च पूर्वो योऽट् तयोर्द्वयोरेक आद् भवति । ऐच्च । … … आयन् आसन् इत्यन्तरङ्गत्वादेकादेश:।

Under the sítra 4.4.70, the mahávøttikára Abhayanandå remarks: लुङ्-लङ्-लृङ्यट् ॥४।४।७०॥ लुङि लङि लृङि च परतो गोरडागमो भवति । … … आसन् आयन् इत्यत्र लावस्थायामडागमेऽन्तरङ्गत्वादैप्यायादेशे च कृतेऽत इत्यनुवृत्ते: “श्नस: खम्” [४।४।१०१] यणादेशश्च न भवत: । (guò = aþgam, aip = vøddhiò, kham = lopaò)

Under the sítra 6.1.97, the Daõðanátha-vøtti on Bhoja’s Sarasvatåkaõýhábharaõa reads thus: वृद्धिरेवाद्यट: ॥६।१।९७॥ पदादेरट: परो योऽच्। अचि च पूर्वो योऽट् तयो: पूर्वपरयोरडचो: स्थाने वृद्धिरेवैकादेशो भवति । … … … कथमायन् आसन् इति । अत्र हीणस्त्योर्यणल्लोपयो: कृतयोरनजादित्वाद् वृद्धिर्न प्राप्नोति । अन्तरङ्गत्वात् प्रागेव भविष्यति ।
5.2 Now let us see how the second group of grammars have handled the derivation of आयन् and आसन्. The parallel sítras for P.6.4.81 and 6.4.111 in these grammars are:
Kátantra : 3.4.59 (इणश्च) ; 3.4.40-41 (रुधादेर्विकरणस्य लोपः ; अस्तेरादेः ) Ÿákaýáyana: 4.2.1 (ह्विनोऽचीकश्श्लेले यञ् ) ; 4.2.46 (नमस्त्योर्लुक् ) Hemacandra : 4.3.15 (ह्विनोरप्विति व्यौ ) ; 4.2.90 (श्नस्त्योर्लुक् ) Malayagiri : 3.8.41 (जुहोति-इणोः अपिति व्यौ ) ; 3.8.61 (श्नमस्त्योर्लुक् )

Under the Kátantra-sítras 3.8.19-20, Durga-vøtti reads thus: अस्ते: ॥३।८।१९॥ अस्तेर्ह्यस्तन्याम-गुणेऽवर्णस्याकारो भवति । आस्ताम् । आसन् । व्यत्यास्त । परोऽप्यवर्णस्याकारो लोपेन बाध्यते । अस्तिमात्राश्रयत्वात् । एतेर्ये ॥३।८।२०॥ ह्यस्तनि एतेर्ये परेऽटो वर्णस्याकारो भवति । आयन् । अध्यायन् । परापि वृद्धिरिणमात्राश्रितेण यत्वेन बाध्यते ।

Under the sítra 4.2.133, Ÿákaýáyana in his amogha-vøtti remarks: यस: ॥४।२।१३३॥ ए: इण इकश्च अस भुवीत्येतस्य धातोराद्यच: लङ्लुङ्लृङ् विषये आरैजासन्न ऐकार आकारश्चादेशो भवति अमाङा योगे । … … आयन् । अध्यायन् । आस्ताम् । आसन् । … … यञादेशे कृतेऽल्लुचि च आदिरज् नास्तीति पूर्वेणारैज् न भवति । इति वचनम् ।

Under the sítra 4.4.30, Hemacandra in his bøhadvøtti remarks: एत्यस्तेर्वृद्धि: ॥४।४।३०॥ इणिकोरस्तेश्चादे: स्वरस्य ह्यस्तन्यां विषये वृद्धिर्भवति अमाङा । … … आयन् । अध्यायन् । आस्ताम्। आसन् । … … यत्वे लुकि च स्वरादित्वाभावादुत्तरेण वृद्धिर्न प्राप्नोतीति वचनम् ।

Under the sítra 3.5.103, Malayagiri in his auto-commentary remarks: एति-अस्ते: ॥५।३।१०३॥ एते: अस्तेश्च आदे: स्वरस्य “ह्यस्तनी” आदिविषये वृद्धिर्भवति न तु माङा योगे । आयन् । अध्यायन् । आस्ताम् । … … “अच्” आदेशादिबाधनार्थं वचनम् ।

Thus we see that in all the above four grammars, special or exceptional sítras have been prescribed for the derivation of आयन् and आसन्.

6. Let us now consider the derivation of the word-forms शामिष्यते, शमिष्यते and शमयिष्यते which are the three forms of शामि (the णिजन्त form of the root शम्, and hence अजन्त ) in भाव or कर्म, लृट् प्रथम पुरुष singular. शामि is मित्-संज्ञक as per the Páõini धातुपाठ गणसूत्र (जनी-जॄष्-क्नसु-रञ्जोऽमन्ताच्च ). Hence as per P.6.4.92 (मितां ह्रस्वः ), शामि > शमि. Thus शमि लृट् > शमि स्य लृट् (P.3.1.33) > शमि स्य ते (P.3.4.77-78; 1.3.13; 3.4.79). At this stage P.6.4.62 (स्य-सिच्-सीयुट्-तासिषु भावकर्मणोरुपदेशेऽज्झन-ग्रह-दृशां वा चिण्वदिट् च ) is optionally applicable. The augment इट् takes place only in case of चिण्वद्-भाव. When चिण्वद्-भाव is allowed, the P.6.4.93 (चिण्-णमुलोर्दीर्घोऽन्यतरस्याम् ) finds its applicability. Thus three cases arise.
(a) चिण्वद्-भाव + optional दीर्घत्व of शम्
We get, शमि स्य ते > शामि इट् स्य ते (P.6.4.62; 6.4.93) > शाम् इट् स्य ते [P.6.4.51 (णेरनिटि)] > शाम् इ ष्य ते (P.1.3. 3; 8.3.59) > शामिष्यते. Since P.6.4.51 and 6.4.62 belong to the same आभीय section, the augment इट् through P.6.4.62 is asiddha and hence the suffix स्य is अनिट् for P.6.4.51. Therefore, the णिलोप takes place.
(b) चिण्वद्-भाव without दीर्घत्व of शम्
शमि स्य ते > शमि इट् स्य ते > शम् इ स्य ते > शम् इ ष्य ते > शमिष्यते.
(c) Without चिण्वद्-भाव
In this case, since the suffix स्य is वलादि, it gets the augment इट् as per P.7.2.35 (आर्धधातुकस्येड् वलादेः ). Thus we get, शमि स्य ते > शमि इट् स्य ते > शमे इ स्य ते (P.7.3.84) > शमय् इ स्य ते (P.6.1.78) > शमयिष्यते (P.8.3.59).
Since कारि (कृ + णिच् ) and चोरि (चुर् + णिच् ) are not मित्-संज्ञक, only two forms from each of these are possible -- कारयिष्यते, कारिष्यते and चोरयिष्यते, चोरिष्यते.
6.1 The parallel sítras for P.6.4.51, 62, 92, 93 and 7.3.84 in the grammars of the first group are as follows:
Cándra: 5.3.67 (णेरनिटि) ; 5.3.73 (उपदेशेऽज्झन-ग्रह-दृग्भ्यः स्य-सिच्-सीयुट्-तासां भावाप्ययोश्चिण्वदिड् वा) ; 6.1.56-57 (मितां ह्रस्वः ; चिण्-णमोर्दीर्घश्च) ; 6.2.1 (इकोऽदेङ् क्रियार्थायाः ).
Jainendra (mahávøtti): 4.4.53(णेः ) ; 4.4.61 (सि-स्य-सीयुट्-तासौ ङौ ग्रहाज्झन्-दृशां वा ञिवदिट् च ) ; 4.4.86 (ञि-णमोर्दीर्मिताम् ) ; 5.2.81(गागयोः ).
Bhoja (TE): 6.3.67 (णेरनिटि) ; 6.3.73 (उपदेशेऽज्झन-ग्रह-दृशः स्य-सिच्-सीयुट्-तासां भाव-कर्म-कर्तृषु चिण्वदिड् वा) ; 7.1.69-70 (मितां ह्रस्वः ; चिण्-णमुलोर्दीर्घश्च) ; 7.2.1 (सार्वधातुकार्धधातुकयोर्गुणः ).
Jainendra (laghuvøtti): 4.4.57 (णेः ) ; 4.4.65 (सि-स्य-सीयुट्-तासां ङौ ग्रहाज्झन्-दृशो ञिट्); 4.4.90 (घटादि-कगे-वनु-जनि-जॄष्-स्नस्-क्नस्-रंज्यमोऽपर्यपस्खत्-कम्-चम्-यमः प्रोऽम्-ञोस्तु दीर्वा); 5.2.91 (गाऽगयोः).
6.2 Now let us see how the second group of grammars have handled the derivation of शामिष्यते, शमिष्यते and शमयिष्यते. The parallel sítras for P.6.4.51, 62, 92-93 and 7.3.84 in the grammars of the second group are as follows:
Kátantra: 3.6.44 (कारितस्यानाम्-इड्-विकरणे); Vøtti of 3.7.37 (कृञोऽसुटः); 3.4.65-66 (मानुबन्धानां ह्रस्वः ; इचि वा); 3.5.1(नाम्यन्तयोर्गुणः)
Ÿákaýáyana: 4.2.101 (णेरिक्तानिडामाल्वन्तेत्‍न्वाय्ये); 4.3.18 (हन्-दृषि-ग्रहज्भयस् सि-तास्-स्य-सटां ञिड् वा); 4.1.202 (घटादि-कगे-वनू-जनैङ्-जॄष्-क्नसू-रञ्ज्यमोऽकमि-चम्यम्यम्परिस्खद उपान्त्यस्याचोऽणम्ञौ तु दीर्घो वा ); 4.2.17(अक्ङिल्लुग्घेतौ)
Hemacandra: 4.3.83 (णेरनिटि); 3.4.69 (स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशिःश्वस्तन्यां ञिड् वा); 4.2.24 (घटादेर्ह्रस्वो दीर्घस्तु वा ञिणम्परे); 4.3.1(नामिनो गुणोऽक्ङिति)
Malayagiri: 3.6.50 (णेः अनिटि) ; 3.10.27 (स्वर-ग्रह-दृश-हनिभ्यः स्य-सिच्-आशीः-श्वस्तन्या वा ञिट्); 3.9.26(ह्रस्वः घटादेः उपान्त्यस्य स्वरस्य अम्-ञौ तु वा दीर्घः) ; 3.8.37 (अक्ङिल्लुग्घेतौ)
The parallel sítras for P.6.4.62 along with the relevant parts of the commentary in these grammars are:
Kátantra: कृञोऽसुट: ॥३।७।३७॥ असुट: कृञ: परोक्षायां थलि च नेड् भवति । … “स्य-सिजाशी: श्वस्तनीषु भावकर्मार्थिकासु च”। “स्वर-हन-ग्रह-दृशाम्-इड्वेज्वच्चे”ति वक्तव्यम् । … इज्वद्भावाद् इटस्तु कारितलोप: स्यात् – कारयिष्यते, कारिष्यते; चोरयिष्यते, चोरिष्यते । मानुबन्धानां ह्रस्वो नित्यं -- गमिष्यते । (here इच् = चिण् in Páõini, कारित = णिच् )
Ÿákaýáyana: हन्-दृशि-ग्रहज्भ्यस्-सि-तास्-स्य-सटां ञिड् वा ॥४।३।१८॥ हन् दृशि ग्रह इत्येतेभ्योऽजन्तेभ्यश्च धातुभ्यो विहितानां कर्मभाव-विषयाणां सि तास् स्य सट् इत्येतेषां प्रत्ययानां ञिडागमो भवति वा । … अच: - … शामिष्यते, शमयिष्यते, शमिष्यते । … …
Hemacandra: स्वर-ग्रह-दृश-हन्भ्य: स्य-सिजाशी:श्वस्तन्यां ञिट् वा ॥३।४।६९॥ स्वरान्ताद्धातो: ग्रहादिभ्यश्च विहितासु भाव-कर्म-विषयासु स्य-सिजाशी:श्वस्तन्यीषु ञिट् प्रत्ययो वा भवति । स्वर - … शमिष्यते, शामिष्यते, शमयिष्यते … ।
Malayagiri: स्वर-ग्रह-दृशि-हनिभ्य: स्य-सिच्-आशी:श्वस्तन्या वा ञिट् ॥३।१०।२७॥ स्वरान्तात् ग्रहादिभ्यश्च परेषां भाव-कर्मविषयाणां स्य-सिच्-आशी:-श्वस्तनीनां ञिट् वा भवति । The commentary does not give the examples शमिष्यते, शामिष्यते, शमयिष्यते । But these examples are fully derivable from this sítra. Malayagiri follows Hemacandra regarding the sítrapáýha.
It is remarkable here that Ÿákaýáyana, Hemacandra and Malayagiri prescribe ञिट् in place of चिण्वद्-भाव along with इट् augment in Páõini. Unlike Ÿákaýáyana, who calls ञिट् an ágama, Hemacandra calls it a pratyaya (suffix), whereas Malayagiri is silent about it. The ञिट् suffix (or ágama) is अनिडादि and hence in all these grammars, there is no problem in the operation of णिलोप. So far as Kátantra is concerned, as per the várttika in the Durga-vøtti, the इट् augment is to be treated as if it were इच् suffix, which is अनिडादि. It is to be noted here that it is इट् which gets the treatment of इच् (equivalent to चिण् in Páõini), i.e. इज्वद्-भाव and not any स्वरान्त धातु or the धातु ग्रह्, दृश् and हन्. So the Kátantra sítra 3.6.44 (कारितस्यानाम्-इड्-विकरणे) is applicable and the कारित-लोप (i.e. णिलोप) occurs. Ÿákaýáyana appears to have received this clue from Kátantra and has prescribed ञिट् in place of इट् (by the way, the Páõini’s चिण् is ञि in Ÿákaýáyana). Hemacandra and Malayagiri have followed Ÿákaýáyana.
7. Now let us consider the derivation of the Vedic word-forms दध्रे and परिददृश्रे, the corresponding laukika forms being दधिरे and परिददृशिरे. The Káÿiká on P.6.4.76 gives:
इरयो रे ॥६।४।७६॥ इर इत्येतस्य छन्दसि विषये बहुलं रे इत्ययमादेशो भवति । गर्भं॑ प्रथ॒मं द॑ध्र॒ आप॒: (ऋ० १०।८२।५।) । या॑श्च॒ परि॒द॑दृ॒श्रे (मै० सं० ४।४।१।) । धाञो रेभावस्यासिद्धत्वादातो लोप: (६।४।६४) भवति । न च भवति - परमाया धियोऽग्निकर्माणि चक्रिरे ।
Here, इरे is the इरेच् आदेश of the तिङ् suffix झ in the लिट्, प्रथम पुरुष, plural number as per P.3.4.81 (लिटस्त-झयोरेशिरेच्). At the stage दधा + इरे, if इरे is replaced with रे as per P.6.4.76, it becomes अनजादि. But P.6.4.64 and 6.4.76 belong to the आभीय section. Hence for P.6.4.64, the result रे is as if इरे only. So the final आ of दधा gets elided and we get the required form दध्रे. Similarly परिददृश्रे.

7.1 The parallel sítras for P.3.4.81; 6.4.64 and 6.4.76 in the sarasvatikaõýhábharaõa (SKÁ) of Bhojadeva are: 3.1.8-9 (लिट इरेच् ; तस्यैश्) ; 6.3.75 (लोपोऽचि क्ङिति चातः ) ; 8.2.54 (इरयो रे)1.
The Vedic and accent rules are scattered in Páõini’s Aúýádhyáyå . But Bhoja has kept all these rules in ch.VIII; the Vedic rules in páda 1 and 2 and all the accent rules in páda 3 and 4. Then how to account for the adhikára sítras parallel to P.6.4.22 (असिद्धवदत्राभात् ) and P.8.2.1 (पूर्वत्रासिद्धम् ) ? The structure of the sítrapáýha in SKÁ is such that the rules are to be considered as divided into three parts (1) the laukika part consisting of ch. I to VII, (2) the Vedic part ch.VIII, pádas 1-2, and (3) the accent part ch.VIII, pádas 3-4. Then the main adhikára sítras mentioned in the laukika part have to be considered afresh in the remaining two parts, as is clear from the Daõðanátha-vøtti on the SKÁ såtra 7.4.178 [the Daõðanátha-vøtti on ch.VII is still unpublished and the relevant part is being produced here from Ms No.698, preserved in the Adyar Library, Madras. For details about SKÁ, please refer to (Prasad 2002)]:

उत्तरस्य प्राक्षु यथापूर्वमुपदेशदर्शनाद् इष्टसिद्धि: ॥७।४।१७८॥ बहुलं छन्दसि (८।१।१) इत्यत आरभ्य यदित उत्तरमनुक्रमिष्यामस्तस्य संज्ञाप्रत्ययविधानादे: पूर्वे वा मध्ये पूर्वोपदिष्ट-संज्ञाद्युद्देशानतिक्रमेणोपदेशोऽत्र द्रष्टव्य: । ते विप्रतिषेधे परं कार्यमिति समानाश्रये पूर्वत्रासिद्धं प्राग्जितादणित्यादे: प्रत्याहाराधिकारादेश्च समस्तस्याभीष्टस्य विधि: सिद्धिर्भवति ॥

Here, by the term समानाश्रये, the SKÁ sítra प्राग्युवोरयुग्वुगसिद्धं समानाश्रये ॥६।३।१९॥ is hinted at. The SKÁ sítra 6.4.1 is “युवोरनाकावसः”. Thus in the laukika part the समानाश्रय असिद्धत्व is covered under the sítras 6.3.19 to the end of páda 3 of ch.6. The समानाश्रय असिद्धत्व in the Vedic part lies between the sítras 8.2.47 and 8.2.66, both inclusive. The पूर्वत्रासिद्धम् (7.3.38) adhikára mentioned in the laukika part is to be considered afresh in the Vedic part between 8.2.106 and 8.2.149 and again in the accent part between 8.4.224 and 8.4.232. Thus the sítras 8.2.54 (इरयो रे) and 6.3.75 (लोपोऽचि क्ङिति चातः ) belong to the section under समानाश्रय असिद्धत्व.
Notes

The published Madras Edition reads the sítra 8.2.54 (इरयोरेत्रितस्वादीनामचीयुवौ वा). This is obviously corrupted. Actually it should be read as two sítras, the first one being quite obvious: “इरयोरे ”. The other one is based on the várttika “इयङादि-प्रकरणे तन्वादीनां छन्दसि बहुलम्” on P.6.4.77 (अचि श्नु-धातु-भ्रुवां य्वोरियङ्-उवङौ), on which the bháúya is as follows:

इयङादिप्रकरणे तन्वादीनां छन्दसि बहुलमुपसंख्यानं कर्तव्यम् । तन्वं पुषेम । तनुवं पुषेम । विष्वं पश्य । विषुवं पश्य । स्वर्गं लोकम् । सुवर्गं लोकम् । त्र्यम्बकं यजामहे । त्रियम्बकं यजामहे ॥

So the possible nature of the sítra, considering the style of Bhoja to include gaõapáýha also in the body of the sítra along with the addition of आदि at the end of the list to indicate the आकृतिगण, could be: “त्रि-तनु-विषु-स्वादीनामचीयुवौ वा”.
References

Bronkhorst, Johannes (1980): “Asiddha in the Aúýádhyáyå: A Misunderstanding among the Traditional Commentators?”, Journal of Indian Philosophy, 8:69-85.

Buiskool, H. E. (1934): “Pírvatrásiddham: analytisch onderzoek aangaende het system der Tripádå van Páõini's Aúýádhyáyå”( Pírvatrásiddham: An Analytical-Synthetical Inquiry into the System of the Tripádå of Páõini’s Aúýádhyáyå”) (Amsterdam:Paris) (in Dutch).

Buiskool, H. E. (1939): “The Tripádå: Being an Abridged Version of Pírvatrásiddham”, E.J.Brill, Leiden; xv+156 pp.

Cardona, George (1999): “Recent Research in Páõinian Studies”, Motilal Banarsidass, Delhi, xi+372 pp.

S. D. Joshi and J. A. F. Roodbergen (2002): “The Aúýádhyáyå of Páõini with Translations and Explanatory Notes”, Vol IX (6.4.1-6.4.175), Sahitya Akademi, New Delhi; lxvii+435+xviii pp.

Prasad Narayan (2002): “Sarasvatåkaõýhábharaõa – the Magnum Opus of Sanskrit Grammar”, SAMBODHI, Vol XXV, December, pp.91-120; publisher: L.D. Institute of Indology, Ahmedabad.

Published in: Journal of the Oriental Institute, M.S. University of Baroda, Vadodara, The Golden Jubilee Issue, Vol. 50, Nos.1-4, September 2000 - June 2001 Issue, pp.43-54; Issued – April 2004.

* The abridged version of this article was presented to the All India Oriental Conference, 41st session, Puri, 14-16 December, 2002.

No comments: